Declension table of kunthiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthiṣyantī | kunthiṣyantyau | kunthiṣyantyaḥ |
Vocative | kunthiṣyanti | kunthiṣyantyau | kunthiṣyantyaḥ |
Accusative | kunthiṣyantīm | kunthiṣyantyau | kunthiṣyantīḥ |
Instrumental | kunthiṣyantyā | kunthiṣyantībhyām | kunthiṣyantībhiḥ |
Dative | kunthiṣyantyai | kunthiṣyantībhyām | kunthiṣyantībhyaḥ |
Ablative | kunthiṣyantyāḥ | kunthiṣyantībhyām | kunthiṣyantībhyaḥ |
Genitive | kunthiṣyantyāḥ | kunthiṣyantyoḥ | kunthiṣyantīnām |
Locative | kunthiṣyantyām | kunthiṣyantyoḥ | kunthiṣyantīṣu |