Declension table of kunthatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthat | kunthantī kunthatī | kunthanti |
Vocative | kunthat | kunthantī kunthatī | kunthanti |
Accusative | kunthat | kunthantī kunthatī | kunthanti |
Instrumental | kunthatā | kunthadbhyām | kunthadbhiḥ |
Dative | kunthate | kunthadbhyām | kunthadbhyaḥ |
Ablative | kunthataḥ | kunthadbhyām | kunthadbhyaḥ |
Genitive | kunthataḥ | kunthatoḥ | kunthatām |
Locative | kunthati | kunthatoḥ | kunthatsu |