Declension table of ?kunthat

Deva

MasculineSingularDualPlural
Nominativekunthan kunthantau kunthantaḥ
Vocativekunthan kunthantau kunthantaḥ
Accusativekunthantam kunthantau kunthataḥ
Instrumentalkunthatā kunthadbhyām kunthadbhiḥ
Dativekunthate kunthadbhyām kunthadbhyaḥ
Ablativekunthataḥ kunthadbhyām kunthadbhyaḥ
Genitivekunthataḥ kunthatoḥ kunthatām
Locativekunthati kunthatoḥ kunthatsu

Compound kunthat -

Adverb -kunthantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria