Declension table of kunthatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthan | kunthantau | kunthantaḥ |
Vocative | kunthan | kunthantau | kunthantaḥ |
Accusative | kunthantam | kunthantau | kunthataḥ |
Instrumental | kunthatā | kunthadbhyām | kunthadbhiḥ |
Dative | kunthate | kunthadbhyām | kunthadbhyaḥ |
Ablative | kunthataḥ | kunthadbhyām | kunthadbhyaḥ |
Genitive | kunthataḥ | kunthatoḥ | kunthatām |
Locative | kunthati | kunthatoḥ | kunthatsu |