Declension table of ?kunthantī

Deva

FeminineSingularDualPlural
Nominativekunthantī kunthantyau kunthantyaḥ
Vocativekunthanti kunthantyau kunthantyaḥ
Accusativekunthantīm kunthantyau kunthantīḥ
Instrumentalkunthantyā kunthantībhyām kunthantībhiḥ
Dativekunthantyai kunthantībhyām kunthantībhyaḥ
Ablativekunthantyāḥ kunthantībhyām kunthantībhyaḥ
Genitivekunthantyāḥ kunthantyoḥ kunthantīnām
Locativekunthantyām kunthantyoḥ kunthantīṣu

Compound kunthanti - kunthantī -

Adverb -kunthanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria