Declension table of kunthantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthantī | kunthantyau | kunthantyaḥ |
Vocative | kunthanti | kunthantyau | kunthantyaḥ |
Accusative | kunthantīm | kunthantyau | kunthantīḥ |
Instrumental | kunthantyā | kunthantībhyām | kunthantībhiḥ |
Dative | kunthantyai | kunthantībhyām | kunthantībhyaḥ |
Ablative | kunthantyāḥ | kunthantībhyām | kunthantībhyaḥ |
Genitive | kunthantyāḥ | kunthantyoḥ | kunthantīnām |
Locative | kunthantyām | kunthantyoḥ | kunthantīṣu |