Declension table of kunthanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthanīyā | kunthanīye | kunthanīyāḥ |
Vocative | kunthanīye | kunthanīye | kunthanīyāḥ |
Accusative | kunthanīyām | kunthanīye | kunthanīyāḥ |
Instrumental | kunthanīyayā | kunthanīyābhyām | kunthanīyābhiḥ |
Dative | kunthanīyāyai | kunthanīyābhyām | kunthanīyābhyaḥ |
Ablative | kunthanīyāyāḥ | kunthanīyābhyām | kunthanīyābhyaḥ |
Genitive | kunthanīyāyāḥ | kunthanīyayoḥ | kunthanīyānām |
Locative | kunthanīyāyām | kunthanīyayoḥ | kunthanīyāsu |