Declension table of ?kunthanīya

Deva

NeuterSingularDualPlural
Nominativekunthanīyam kunthanīye kunthanīyāni
Vocativekunthanīya kunthanīye kunthanīyāni
Accusativekunthanīyam kunthanīye kunthanīyāni
Instrumentalkunthanīyena kunthanīyābhyām kunthanīyaiḥ
Dativekunthanīyāya kunthanīyābhyām kunthanīyebhyaḥ
Ablativekunthanīyāt kunthanīyābhyām kunthanīyebhyaḥ
Genitivekunthanīyasya kunthanīyayoḥ kunthanīyānām
Locativekunthanīye kunthanīyayoḥ kunthanīyeṣu

Compound kunthanīya -

Adverb -kunthanīyam -kunthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria