Declension table of kunthanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthanīyam | kunthanīye | kunthanīyāni |
Vocative | kunthanīya | kunthanīye | kunthanīyāni |
Accusative | kunthanīyam | kunthanīye | kunthanīyāni |
Instrumental | kunthanīyena | kunthanīyābhyām | kunthanīyaiḥ |
Dative | kunthanīyāya | kunthanīyābhyām | kunthanīyebhyaḥ |
Ablative | kunthanīyāt | kunthanīyābhyām | kunthanīyebhyaḥ |
Genitive | kunthanīyasya | kunthanīyayoḥ | kunthanīyānām |
Locative | kunthanīye | kunthanīyayoḥ | kunthanīyeṣu |