Declension table of ?kunthanīya

Deva

MasculineSingularDualPlural
Nominativekunthanīyaḥ kunthanīyau kunthanīyāḥ
Vocativekunthanīya kunthanīyau kunthanīyāḥ
Accusativekunthanīyam kunthanīyau kunthanīyān
Instrumentalkunthanīyena kunthanīyābhyām kunthanīyaiḥ kunthanīyebhiḥ
Dativekunthanīyāya kunthanīyābhyām kunthanīyebhyaḥ
Ablativekunthanīyāt kunthanīyābhyām kunthanīyebhyaḥ
Genitivekunthanīyasya kunthanīyayoḥ kunthanīyānām
Locativekunthanīye kunthanīyayoḥ kunthanīyeṣu

Compound kunthanīya -

Adverb -kunthanīyam -kunthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria