Declension table of kunthanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthanīyaḥ | kunthanīyau | kunthanīyāḥ |
Vocative | kunthanīya | kunthanīyau | kunthanīyāḥ |
Accusative | kunthanīyam | kunthanīyau | kunthanīyān |
Instrumental | kunthanīyena | kunthanīyābhyām | kunthanīyaiḥ |
Dative | kunthanīyāya | kunthanīyābhyām | kunthanīyebhyaḥ |
Ablative | kunthanīyāt | kunthanīyābhyām | kunthanīyebhyaḥ |
Genitive | kunthanīyasya | kunthanīyayoḥ | kunthanīyānām |
Locative | kunthanīye | kunthanīyayoḥ | kunthanīyeṣu |