Declension table of kuntalā

Deva

FeminineSingularDualPlural
Nominativekuntalā kuntale kuntalāḥ
Vocativekuntale kuntale kuntalāḥ
Accusativekuntalām kuntale kuntalāḥ
Instrumentalkuntalayā kuntalābhyām kuntalābhiḥ
Dativekuntalāyai kuntalābhyām kuntalābhyaḥ
Ablativekuntalāyāḥ kuntalābhyām kuntalābhyaḥ
Genitivekuntalāyāḥ kuntalayoḥ kuntalānām
Locativekuntalāyām kuntalayoḥ kuntalāsu

Adverb -kuntalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria