Declension table of kuntala

Deva

MasculineSingularDualPlural
Nominativekuntalaḥ kuntalau kuntalāḥ
Vocativekuntala kuntalau kuntalāḥ
Accusativekuntalam kuntalau kuntalān
Instrumentalkuntalena kuntalābhyām kuntalaiḥ
Dativekuntalāya kuntalābhyām kuntalebhyaḥ
Ablativekuntalāt kuntalābhyām kuntalebhyaḥ
Genitivekuntalasya kuntalayoḥ kuntalānām
Locativekuntale kuntalayoḥ kuntaleṣu

Compound kuntala -

Adverb -kuntalam -kuntalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria