Declension table of kuntaka

Deva

MasculineSingularDualPlural
Nominativekuntakaḥ kuntakau kuntakāḥ
Vocativekuntaka kuntakau kuntakāḥ
Accusativekuntakam kuntakau kuntakān
Instrumentalkuntakena kuntakābhyām kuntakaiḥ kuntakebhiḥ
Dativekuntakāya kuntakābhyām kuntakebhyaḥ
Ablativekuntakāt kuntakābhyām kuntakebhyaḥ
Genitivekuntakasya kuntakayoḥ kuntakānām
Locativekuntake kuntakayoḥ kuntakeṣu

Compound kuntaka -

Adverb -kuntakam -kuntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria