Declension table of kunta

Deva

MasculineSingularDualPlural
Nominativekuntaḥ kuntau kuntāḥ
Vocativekunta kuntau kuntāḥ
Accusativekuntam kuntau kuntān
Instrumentalkuntena kuntābhyām kuntaiḥ kuntebhiḥ
Dativekuntāya kuntābhyām kuntebhyaḥ
Ablativekuntāt kuntābhyām kuntebhyaḥ
Genitivekuntasya kuntayoḥ kuntānām
Locativekunte kuntayoḥ kunteṣu

Compound kunta -

Adverb -kuntam -kuntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria