सुबन्तावली ?कुन्दसमदन्त

Roma

पुमान्एकद्विबहु
प्रथमाकुन्दसमदन्तः कुन्दसमदन्तौ कुन्दसमदन्ताः
सम्बोधनम्कुन्दसमदन्त कुन्दसमदन्तौ कुन्दसमदन्ताः
द्वितीयाकुन्दसमदन्तम् कुन्दसमदन्तौ कुन्दसमदन्तान्
तृतीयाकुन्दसमदन्तेन कुन्दसमदन्ताभ्याम् कुन्दसमदन्तैः कुन्दसमदन्तेभिः
चतुर्थीकुन्दसमदन्ताय कुन्दसमदन्ताभ्याम् कुन्दसमदन्तेभ्यः
पञ्चमीकुन्दसमदन्तात् कुन्दसमदन्ताभ्याम् कुन्दसमदन्तेभ्यः
षष्ठीकुन्दसमदन्तस्य कुन्दसमदन्तयोः कुन्दसमदन्तानाम्
सप्तमीकुन्दसमदन्ते कुन्दसमदन्तयोः कुन्दसमदन्तेषु

समास कुन्दसमदन्त

अव्यय ॰कुन्दसमदन्तम् ॰कुन्दसमदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria