Declension table of kundāvadāta

Deva

NeuterSingularDualPlural
Nominativekundāvadātam kundāvadāte kundāvadātāni
Vocativekundāvadāta kundāvadāte kundāvadātāni
Accusativekundāvadātam kundāvadāte kundāvadātāni
Instrumentalkundāvadātena kundāvadātābhyām kundāvadātaiḥ
Dativekundāvadātāya kundāvadātābhyām kundāvadātebhyaḥ
Ablativekundāvadātāt kundāvadātābhyām kundāvadātebhyaḥ
Genitivekundāvadātasya kundāvadātayoḥ kundāvadātānām
Locativekundāvadāte kundāvadātayoḥ kundāvadāteṣu

Compound kundāvadāta -

Adverb -kundāvadātam -kundāvadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria