Declension table of ?kunāśaka

Deva

MasculineSingularDualPlural
Nominativekunāśakaḥ kunāśakau kunāśakāḥ
Vocativekunāśaka kunāśakau kunāśakāḥ
Accusativekunāśakam kunāśakau kunāśakān
Instrumentalkunāśakena kunāśakābhyām kunāśakaiḥ kunāśakebhiḥ
Dativekunāśakāya kunāśakābhyām kunāśakebhyaḥ
Ablativekunāśakāt kunāśakābhyām kunāśakebhyaḥ
Genitivekunāśakasya kunāśakayoḥ kunāśakānām
Locativekunāśake kunāśakayoḥ kunāśakeṣu

Compound kunāśaka -

Adverb -kunāśakam -kunāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria