Declension table of kunṛpati

Deva

MasculineSingularDualPlural
Nominativekunṛpatiḥ kunṛpatī kunṛpatayaḥ
Vocativekunṛpate kunṛpatī kunṛpatayaḥ
Accusativekunṛpatim kunṛpatī kunṛpatīn
Instrumentalkunṛpatinā kunṛpatibhyām kunṛpatibhiḥ
Dativekunṛpataye kunṛpatibhyām kunṛpatibhyaḥ
Ablativekunṛpateḥ kunṛpatibhyām kunṛpatibhyaḥ
Genitivekunṛpateḥ kunṛpatyoḥ kunṛpatīnām
Locativekunṛpatau kunṛpatyoḥ kunṛpatiṣu

Compound kunṛpati -

Adverb -kunṛpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria