Declension table of kunṛpa

Deva

MasculineSingularDualPlural
Nominativekunṛpaḥ kunṛpau kunṛpāḥ
Vocativekunṛpa kunṛpau kunṛpāḥ
Accusativekunṛpam kunṛpau kunṛpān
Instrumentalkunṛpeṇa kunṛpābhyām kunṛpaiḥ kunṛpebhiḥ
Dativekunṛpāya kunṛpābhyām kunṛpebhyaḥ
Ablativekunṛpāt kunṛpābhyām kunṛpebhyaḥ
Genitivekunṛpasya kunṛpayoḥ kunṛpāṇām
Locativekunṛpe kunṛpayoḥ kunṛpeṣu

Compound kunṛpa -

Adverb -kunṛpam -kunṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria