Declension table of kumudvat

Deva

NeuterSingularDualPlural
Nominativekumudvat kumudvantī kumudvatī kumudvanti
Vocativekumudvat kumudvantī kumudvatī kumudvanti
Accusativekumudvat kumudvantī kumudvatī kumudvanti
Instrumentalkumudvatā kumudvadbhyām kumudvadbhiḥ
Dativekumudvate kumudvadbhyām kumudvadbhyaḥ
Ablativekumudvataḥ kumudvadbhyām kumudvadbhyaḥ
Genitivekumudvataḥ kumudvatoḥ kumudvatām
Locativekumudvati kumudvatoḥ kumudvatsu

Adverb -kumudvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria