Declension table of kumudavat

Deva

NeuterSingularDualPlural
Nominativekumudavat kumudavantī kumudavatī kumudavanti
Vocativekumudavat kumudavantī kumudavatī kumudavanti
Accusativekumudavat kumudavantī kumudavatī kumudavanti
Instrumentalkumudavatā kumudavadbhyām kumudavadbhiḥ
Dativekumudavate kumudavadbhyām kumudavadbhyaḥ
Ablativekumudavataḥ kumudavadbhyām kumudavadbhyaḥ
Genitivekumudavataḥ kumudavatoḥ kumudavatām
Locativekumudavati kumudavatoḥ kumudavatsu

Adverb -kumudavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria