Declension table of kumudavat

Deva

MasculineSingularDualPlural
Nominativekumudavān kumudavantau kumudavantaḥ
Vocativekumudavan kumudavantau kumudavantaḥ
Accusativekumudavantam kumudavantau kumudavataḥ
Instrumentalkumudavatā kumudavadbhyām kumudavadbhiḥ
Dativekumudavate kumudavadbhyām kumudavadbhyaḥ
Ablativekumudavataḥ kumudavadbhyām kumudavadbhyaḥ
Genitivekumudavataḥ kumudavatoḥ kumudavatām
Locativekumudavati kumudavatoḥ kumudavatsu

Compound kumudavat -

Adverb -kumudavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria