सुबन्तावली ?कुमुदवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुमुदवनम् कुमुदवने कुमुदवनानि
सम्बोधनम्कुमुदवन कुमुदवने कुमुदवनानि
द्वितीयाकुमुदवनम् कुमुदवने कुमुदवनानि
तृतीयाकुमुदवनेन कुमुदवनाभ्याम् कुमुदवनैः
चतुर्थीकुमुदवनाय कुमुदवनाभ्याम् कुमुदवनेभ्यः
पञ्चमीकुमुदवनात् कुमुदवनाभ्याम् कुमुदवनेभ्यः
षष्ठीकुमुदवनस्य कुमुदवनयोः कुमुदवनानाम्
सप्तमीकुमुदवने कुमुदवनयोः कुमुदवनेषु

समास कुमुदवन

अव्यय ॰कुमुदवनम् ॰कुमुदवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria