सुबन्तावली ?कुमुदसखी

Roma

स्त्रीएकद्विबहु
प्रथमाकुमुदसखी कुमुदसख्यौ कुमुदसख्यः
सम्बोधनम्कुमुदसखि कुमुदसख्यौ कुमुदसख्यः
द्वितीयाकुमुदसखीम् कुमुदसख्यौ कुमुदसखीः
तृतीयाकुमुदसख्या कुमुदसखीभ्याम् कुमुदसखीभिः
चतुर्थीकुमुदसख्यै कुमुदसखीभ्याम् कुमुदसखीभ्यः
पञ्चमीकुमुदसख्याः कुमुदसखीभ्याम् कुमुदसखीभ्यः
षष्ठीकुमुदसख्याः कुमुदसख्योः कुमुदसखीनाम्
सप्तमीकुमुदसख्याम् कुमुदसख्योः कुमुदसखीषु

समास कुमुदसखि कुमुदसखी

अव्यय ॰कुमुदसखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria