सुबन्तावली ?कुमुदाकरबान्धव

Roma

पुमान्एकद्विबहु
प्रथमाकुमुदाकरबान्धवः कुमुदाकरबान्धवौ कुमुदाकरबान्धवाः
सम्बोधनम्कुमुदाकरबान्धव कुमुदाकरबान्धवौ कुमुदाकरबान्धवाः
द्वितीयाकुमुदाकरबान्धवम् कुमुदाकरबान्धवौ कुमुदाकरबान्धवान्
तृतीयाकुमुदाकरबान्धवेन कुमुदाकरबान्धवाभ्याम् कुमुदाकरबान्धवैः कुमुदाकरबान्धवेभिः
चतुर्थीकुमुदाकरबान्धवाय कुमुदाकरबान्धवाभ्याम् कुमुदाकरबान्धवेभ्यः
पञ्चमीकुमुदाकरबान्धवात् कुमुदाकरबान्धवाभ्याम् कुमुदाकरबान्धवेभ्यः
षष्ठीकुमुदाकरबान्धवस्य कुमुदाकरबान्धवयोः कुमुदाकरबान्धवानाम्
सप्तमीकुमुदाकरबान्धवे कुमुदाकरबान्धवयोः कुमुदाकरबान्धवेषु

समास कुमुदाकरबान्धव

अव्यय ॰कुमुदाकरबान्धवम् ॰कुमुदाकरबान्धवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria