Declension table of ?kumbyamāna

Deva

MasculineSingularDualPlural
Nominativekumbyamānaḥ kumbyamānau kumbyamānāḥ
Vocativekumbyamāna kumbyamānau kumbyamānāḥ
Accusativekumbyamānam kumbyamānau kumbyamānān
Instrumentalkumbyamānena kumbyamānābhyām kumbyamānaiḥ kumbyamānebhiḥ
Dativekumbyamānāya kumbyamānābhyām kumbyamānebhyaḥ
Ablativekumbyamānāt kumbyamānābhyām kumbyamānebhyaḥ
Genitivekumbyamānasya kumbyamānayoḥ kumbyamānānām
Locativekumbyamāne kumbyamānayoḥ kumbyamāneṣu

Compound kumbyamāna -

Adverb -kumbyamānam -kumbyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria