Declension table of ?kumbitavya

Deva

NeuterSingularDualPlural
Nominativekumbitavyam kumbitavye kumbitavyāni
Vocativekumbitavya kumbitavye kumbitavyāni
Accusativekumbitavyam kumbitavye kumbitavyāni
Instrumentalkumbitavyena kumbitavyābhyām kumbitavyaiḥ
Dativekumbitavyāya kumbitavyābhyām kumbitavyebhyaḥ
Ablativekumbitavyāt kumbitavyābhyām kumbitavyebhyaḥ
Genitivekumbitavyasya kumbitavyayoḥ kumbitavyānām
Locativekumbitavye kumbitavyayoḥ kumbitavyeṣu

Compound kumbitavya -

Adverb -kumbitavyam -kumbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria