Declension table of ?kumbitavya

Deva

MasculineSingularDualPlural
Nominativekumbitavyaḥ kumbitavyau kumbitavyāḥ
Vocativekumbitavya kumbitavyau kumbitavyāḥ
Accusativekumbitavyam kumbitavyau kumbitavyān
Instrumentalkumbitavyena kumbitavyābhyām kumbitavyaiḥ kumbitavyebhiḥ
Dativekumbitavyāya kumbitavyābhyām kumbitavyebhyaḥ
Ablativekumbitavyāt kumbitavyābhyām kumbitavyebhyaḥ
Genitivekumbitavyasya kumbitavyayoḥ kumbitavyānām
Locativekumbitavye kumbitavyayoḥ kumbitavyeṣu

Compound kumbitavya -

Adverb -kumbitavyam -kumbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria