Declension table of ?kumbitavatī

Deva

FeminineSingularDualPlural
Nominativekumbitavatī kumbitavatyau kumbitavatyaḥ
Vocativekumbitavati kumbitavatyau kumbitavatyaḥ
Accusativekumbitavatīm kumbitavatyau kumbitavatīḥ
Instrumentalkumbitavatyā kumbitavatībhyām kumbitavatībhiḥ
Dativekumbitavatyai kumbitavatībhyām kumbitavatībhyaḥ
Ablativekumbitavatyāḥ kumbitavatībhyām kumbitavatībhyaḥ
Genitivekumbitavatyāḥ kumbitavatyoḥ kumbitavatīnām
Locativekumbitavatyām kumbitavatyoḥ kumbitavatīṣu

Compound kumbitavati - kumbitavatī -

Adverb -kumbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria