Declension table of ?kumbitavat

Deva

NeuterSingularDualPlural
Nominativekumbitavat kumbitavantī kumbitavatī kumbitavanti
Vocativekumbitavat kumbitavantī kumbitavatī kumbitavanti
Accusativekumbitavat kumbitavantī kumbitavatī kumbitavanti
Instrumentalkumbitavatā kumbitavadbhyām kumbitavadbhiḥ
Dativekumbitavate kumbitavadbhyām kumbitavadbhyaḥ
Ablativekumbitavataḥ kumbitavadbhyām kumbitavadbhyaḥ
Genitivekumbitavataḥ kumbitavatoḥ kumbitavatām
Locativekumbitavati kumbitavatoḥ kumbitavatsu

Adverb -kumbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria