Declension table of ?kumbitavat

Deva

MasculineSingularDualPlural
Nominativekumbitavān kumbitavantau kumbitavantaḥ
Vocativekumbitavan kumbitavantau kumbitavantaḥ
Accusativekumbitavantam kumbitavantau kumbitavataḥ
Instrumentalkumbitavatā kumbitavadbhyām kumbitavadbhiḥ
Dativekumbitavate kumbitavadbhyām kumbitavadbhyaḥ
Ablativekumbitavataḥ kumbitavadbhyām kumbitavadbhyaḥ
Genitivekumbitavataḥ kumbitavatoḥ kumbitavatām
Locativekumbitavati kumbitavatoḥ kumbitavatsu

Compound kumbitavat -

Adverb -kumbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria