Declension table of ?kumbiṣyat

Deva

NeuterSingularDualPlural
Nominativekumbiṣyat kumbiṣyantī kumbiṣyatī kumbiṣyanti
Vocativekumbiṣyat kumbiṣyantī kumbiṣyatī kumbiṣyanti
Accusativekumbiṣyat kumbiṣyantī kumbiṣyatī kumbiṣyanti
Instrumentalkumbiṣyatā kumbiṣyadbhyām kumbiṣyadbhiḥ
Dativekumbiṣyate kumbiṣyadbhyām kumbiṣyadbhyaḥ
Ablativekumbiṣyataḥ kumbiṣyadbhyām kumbiṣyadbhyaḥ
Genitivekumbiṣyataḥ kumbiṣyatoḥ kumbiṣyatām
Locativekumbiṣyati kumbiṣyatoḥ kumbiṣyatsu

Adverb -kumbiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria