Declension table of ?kumbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekumbiṣyamāṇā kumbiṣyamāṇe kumbiṣyamāṇāḥ
Vocativekumbiṣyamāṇe kumbiṣyamāṇe kumbiṣyamāṇāḥ
Accusativekumbiṣyamāṇām kumbiṣyamāṇe kumbiṣyamāṇāḥ
Instrumentalkumbiṣyamāṇayā kumbiṣyamāṇābhyām kumbiṣyamāṇābhiḥ
Dativekumbiṣyamāṇāyai kumbiṣyamāṇābhyām kumbiṣyamāṇābhyaḥ
Ablativekumbiṣyamāṇāyāḥ kumbiṣyamāṇābhyām kumbiṣyamāṇābhyaḥ
Genitivekumbiṣyamāṇāyāḥ kumbiṣyamāṇayoḥ kumbiṣyamāṇānām
Locativekumbiṣyamāṇāyām kumbiṣyamāṇayoḥ kumbiṣyamāṇāsu

Adverb -kumbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria