सुबन्तावली ?कुम्भीधान्य

Roma

पुमान्एकद्विबहु
प्रथमाकुम्भीधान्यः कुम्भीधान्यौ कुम्भीधान्याः
सम्बोधनम्कुम्भीधान्य कुम्भीधान्यौ कुम्भीधान्याः
द्वितीयाकुम्भीधान्यम् कुम्भीधान्यौ कुम्भीधान्यान्
तृतीयाकुम्भीधान्येन कुम्भीधान्याभ्याम् कुम्भीधान्यैः कुम्भीधान्येभिः
चतुर्थीकुम्भीधान्याय कुम्भीधान्याभ्याम् कुम्भीधान्येभ्यः
पञ्चमीकुम्भीधान्यात् कुम्भीधान्याभ्याम् कुम्भीधान्येभ्यः
षष्ठीकुम्भीधान्यस्य कुम्भीधान्ययोः कुम्भीधान्यानाम्
सप्तमीकुम्भीधान्ये कुम्भीधान्ययोः कुम्भीधान्येषु

समास कुम्भीधान्य

अव्यय ॰कुम्भीधान्यम् ॰कुम्भीधान्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria