सुबन्तावली ?कुम्भसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाकुम्भसम्भवः कुम्भसम्भवौ कुम्भसम्भवाः
सम्बोधनम्कुम्भसम्भव कुम्भसम्भवौ कुम्भसम्भवाः
द्वितीयाकुम्भसम्भवम् कुम्भसम्भवौ कुम्भसम्भवान्
तृतीयाकुम्भसम्भवेन कुम्भसम्भवाभ्याम् कुम्भसम्भवैः कुम्भसम्भवेभिः
चतुर्थीकुम्भसम्भवाय कुम्भसम्भवाभ्याम् कुम्भसम्भवेभ्यः
पञ्चमीकुम्भसम्भवात् कुम्भसम्भवाभ्याम् कुम्भसम्भवेभ्यः
षष्ठीकुम्भसम्भवस्य कुम्भसम्भवयोः कुम्भसम्भवानाम्
सप्तमीकुम्भसम्भवे कुम्भसम्भवयोः कुम्भसम्भवेषु

समास कुम्भसम्भव

अव्यय ॰कुम्भसम्भवम् ॰कुम्भसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria