सुबन्तावली ?कुम्भमण्डूक

Roma

पुमान्एकद्विबहु
प्रथमाकुम्भमण्डूकः कुम्भमण्डूकौ कुम्भमण्डूकाः
सम्बोधनम्कुम्भमण्डूक कुम्भमण्डूकौ कुम्भमण्डूकाः
द्वितीयाकुम्भमण्डूकम् कुम्भमण्डूकौ कुम्भमण्डूकान्
तृतीयाकुम्भमण्डूकेन कुम्भमण्डूकाभ्याम् कुम्भमण्डूकैः कुम्भमण्डूकेभिः
चतुर्थीकुम्भमण्डूकाय कुम्भमण्डूकाभ्याम् कुम्भमण्डूकेभ्यः
पञ्चमीकुम्भमण्डूकात् कुम्भमण्डूकाभ्याम् कुम्भमण्डूकेभ्यः
षष्ठीकुम्भमण्डूकस्य कुम्भमण्डूकयोः कुम्भमण्डूकानाम्
सप्तमीकुम्भमण्डूके कुम्भमण्डूकयोः कुम्भमण्डूकेषु

समास कुम्भमण्डूक

अव्यय ॰कुम्भमण्डूकम् ॰कुम्भमण्डूकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria