सुबन्तावली ?कुम्भलग्न

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुम्भलग्नम् कुम्भलग्ने कुम्भलग्नानि
सम्बोधनम्कुम्भलग्न कुम्भलग्ने कुम्भलग्नानि
द्वितीयाकुम्भलग्नम् कुम्भलग्ने कुम्भलग्नानि
तृतीयाकुम्भलग्नेन कुम्भलग्नाभ्याम् कुम्भलग्नैः
चतुर्थीकुम्भलग्नाय कुम्भलग्नाभ्याम् कुम्भलग्नेभ्यः
पञ्चमीकुम्भलग्नात् कुम्भलग्नाभ्याम् कुम्भलग्नेभ्यः
षष्ठीकुम्भलग्नस्य कुम्भलग्नयोः कुम्भलग्नानाम्
सप्तमीकुम्भलग्ने कुम्भलग्नयोः कुम्भलग्नेषु

समास कुम्भलग्न

अव्यय ॰कुम्भलग्नम् ॰कुम्भलग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria