सुबन्तावली कुम्भकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाकुम्भकर्णः कुम्भकर्णौ कुम्भकर्णाः
सम्बोधनम्कुम्भकर्ण कुम्भकर्णौ कुम्भकर्णाः
द्वितीयाकुम्भकर्णम् कुम्भकर्णौ कुम्भकर्णान्
तृतीयाकुम्भकर्णेन कुम्भकर्णाभ्याम् कुम्भकर्णैः कुम्भकर्णेभिः
चतुर्थीकुम्भकर्णाय कुम्भकर्णाभ्याम् कुम्भकर्णेभ्यः
पञ्चमीकुम्भकर्णात् कुम्भकर्णाभ्याम् कुम्भकर्णेभ्यः
षष्ठीकुम्भकर्णस्य कुम्भकर्णयोः कुम्भकर्णानाम्
सप्तमीकुम्भकर्णे कुम्भकर्णयोः कुम्भकर्णेषु

समास कुम्भकर्ण

अव्यय ॰कुम्भकर्णम् ॰कुम्भकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria