सुबन्तावली ?कुम्भहनु

Roma

पुमान्एकद्विबहु
प्रथमाकुम्भहनुः कुम्भहनू कुम्भहनवः
सम्बोधनम्कुम्भहनो कुम्भहनू कुम्भहनवः
द्वितीयाकुम्भहनुम् कुम्भहनू कुम्भहनून्
तृतीयाकुम्भहनुना कुम्भहनुभ्याम् कुम्भहनुभिः
चतुर्थीकुम्भहनवे कुम्भहनुभ्याम् कुम्भहनुभ्यः
पञ्चमीकुम्भहनोः कुम्भहनुभ्याम् कुम्भहनुभ्यः
षष्ठीकुम्भहनोः कुम्भहन्वोः कुम्भहनूनाम्
सप्तमीकुम्भहनौ कुम्भहन्वोः कुम्भहनुषु

समास कुम्भहनु

अव्यय ॰कुम्भहनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria