Declension table of ?kumbhāṇḍā

Deva

FeminineSingularDualPlural
Nominativekumbhāṇḍā kumbhāṇḍe kumbhāṇḍāḥ
Vocativekumbhāṇḍe kumbhāṇḍe kumbhāṇḍāḥ
Accusativekumbhāṇḍām kumbhāṇḍe kumbhāṇḍāḥ
Instrumentalkumbhāṇḍayā kumbhāṇḍābhyām kumbhāṇḍābhiḥ
Dativekumbhāṇḍāyai kumbhāṇḍābhyām kumbhāṇḍābhyaḥ
Ablativekumbhāṇḍāyāḥ kumbhāṇḍābhyām kumbhāṇḍābhyaḥ
Genitivekumbhāṇḍāyāḥ kumbhāṇḍayoḥ kumbhāṇḍānām
Locativekumbhāṇḍāyām kumbhāṇḍayoḥ kumbhāṇḍāsu

Adverb -kumbhāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria