Declension table of ?kumbantī

Deva

FeminineSingularDualPlural
Nominativekumbantī kumbantyau kumbantyaḥ
Vocativekumbanti kumbantyau kumbantyaḥ
Accusativekumbantīm kumbantyau kumbantīḥ
Instrumentalkumbantyā kumbantībhyām kumbantībhiḥ
Dativekumbantyai kumbantībhyām kumbantībhyaḥ
Ablativekumbantyāḥ kumbantībhyām kumbantībhyaḥ
Genitivekumbantyāḥ kumbantyoḥ kumbantīnām
Locativekumbantyām kumbantyoḥ kumbantīṣu

Compound kumbanti - kumbantī -

Adverb -kumbanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria