Declension table of ?kumbamāna

Deva

NeuterSingularDualPlural
Nominativekumbamānam kumbamāne kumbamānāni
Vocativekumbamāna kumbamāne kumbamānāni
Accusativekumbamānam kumbamāne kumbamānāni
Instrumentalkumbamānena kumbamānābhyām kumbamānaiḥ
Dativekumbamānāya kumbamānābhyām kumbamānebhyaḥ
Ablativekumbamānāt kumbamānābhyām kumbamānebhyaḥ
Genitivekumbamānasya kumbamānayoḥ kumbamānānām
Locativekumbamāne kumbamānayoḥ kumbamāneṣu

Compound kumbamāna -

Adverb -kumbamānam -kumbamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria