Declension table of kumati

Deva

MasculineSingularDualPlural
Nominativekumatiḥ kumatī kumatayaḥ
Vocativekumate kumatī kumatayaḥ
Accusativekumatim kumatī kumatīn
Instrumentalkumatinā kumatibhyām kumatibhiḥ
Dativekumataye kumatibhyām kumatibhyaḥ
Ablativekumateḥ kumatibhyām kumatibhyaḥ
Genitivekumateḥ kumatyoḥ kumatīnām
Locativekumatau kumatyoḥ kumatiṣu

Compound kumati -

Adverb -kumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria