Declension table of ?kumanīṣa

Deva

NeuterSingularDualPlural
Nominativekumanīṣam kumanīṣe kumanīṣāṇi
Vocativekumanīṣa kumanīṣe kumanīṣāṇi
Accusativekumanīṣam kumanīṣe kumanīṣāṇi
Instrumentalkumanīṣeṇa kumanīṣābhyām kumanīṣaiḥ
Dativekumanīṣāya kumanīṣābhyām kumanīṣebhyaḥ
Ablativekumanīṣāt kumanīṣābhyām kumanīṣebhyaḥ
Genitivekumanīṣasya kumanīṣayoḥ kumanīṣāṇām
Locativekumanīṣe kumanīṣayoḥ kumanīṣeṣu

Compound kumanīṣa -

Adverb -kumanīṣam -kumanīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria