सुबन्तावली ?कुमारीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाकुमारीपुत्रः कुमारीपुत्रौ कुमारीपुत्राः
सम्बोधनम्कुमारीपुत्र कुमारीपुत्रौ कुमारीपुत्राः
द्वितीयाकुमारीपुत्रम् कुमारीपुत्रौ कुमारीपुत्रान्
तृतीयाकुमारीपुत्रेण कुमारीपुत्राभ्याम् कुमारीपुत्रैः कुमारीपुत्रेभिः
चतुर्थीकुमारीपुत्राय कुमारीपुत्राभ्याम् कुमारीपुत्रेभ्यः
पञ्चमीकुमारीपुत्रात् कुमारीपुत्राभ्याम् कुमारीपुत्रेभ्यः
षष्ठीकुमारीपुत्रस्य कुमारीपुत्रयोः कुमारीपुत्राणाम्
सप्तमीकुमारीपुत्रे कुमारीपुत्रयोः कुमारीपुत्रेषु

समास कुमारीपुत्र

अव्यय ॰कुमारीपुत्रम् ॰कुमारीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria