Declension table of kumāravyākaraṇa

Deva

NeuterSingularDualPlural
Nominativekumāravyākaraṇam kumāravyākaraṇe kumāravyākaraṇāni
Vocativekumāravyākaraṇa kumāravyākaraṇe kumāravyākaraṇāni
Accusativekumāravyākaraṇam kumāravyākaraṇe kumāravyākaraṇāni
Instrumentalkumāravyākaraṇena kumāravyākaraṇābhyām kumāravyākaraṇaiḥ
Dativekumāravyākaraṇāya kumāravyākaraṇābhyām kumāravyākaraṇebhyaḥ
Ablativekumāravyākaraṇāt kumāravyākaraṇābhyām kumāravyākaraṇebhyaḥ
Genitivekumāravyākaraṇasya kumāravyākaraṇayoḥ kumāravyākaraṇānām
Locativekumāravyākaraṇe kumāravyākaraṇayoḥ kumāravyākaraṇeṣu

Compound kumāravyākaraṇa -

Adverb -kumāravyākaraṇam -kumāravyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria