Declension table of kumārabhīmeśvara

Deva

MasculineSingularDualPlural
Nominativekumārabhīmeśvaraḥ kumārabhīmeśvarau kumārabhīmeśvarāḥ
Vocativekumārabhīmeśvara kumārabhīmeśvarau kumārabhīmeśvarāḥ
Accusativekumārabhīmeśvaram kumārabhīmeśvarau kumārabhīmeśvarān
Instrumentalkumārabhīmeśvareṇa kumārabhīmeśvarābhyām kumārabhīmeśvaraiḥ kumārabhīmeśvarebhiḥ
Dativekumārabhīmeśvarāya kumārabhīmeśvarābhyām kumārabhīmeśvarebhyaḥ
Ablativekumārabhīmeśvarāt kumārabhīmeśvarābhyām kumārabhīmeśvarebhyaḥ
Genitivekumārabhīmeśvarasya kumārabhīmeśvarayoḥ kumārabhīmeśvarāṇām
Locativekumārabhīmeśvare kumārabhīmeśvarayoḥ kumārabhīmeśvareṣu

Compound kumārabhīmeśvara -

Adverb -kumārabhīmeśvaram -kumārabhīmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria