Declension table of kumārabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativekumārabhaṭṭaḥ kumārabhaṭṭau kumārabhaṭṭāḥ
Vocativekumārabhaṭṭa kumārabhaṭṭau kumārabhaṭṭāḥ
Accusativekumārabhaṭṭam kumārabhaṭṭau kumārabhaṭṭān
Instrumentalkumārabhaṭṭena kumārabhaṭṭābhyām kumārabhaṭṭaiḥ kumārabhaṭṭebhiḥ
Dativekumārabhaṭṭāya kumārabhaṭṭābhyām kumārabhaṭṭebhyaḥ
Ablativekumārabhaṭṭāt kumārabhaṭṭābhyām kumārabhaṭṭebhyaḥ
Genitivekumārabhaṭṭasya kumārabhaṭṭayoḥ kumārabhaṭṭānām
Locativekumārabhaṭṭe kumārabhaṭṭayoḥ kumārabhaṭṭeṣu

Compound kumārabhaṭṭa -

Adverb -kumārabhaṭṭam -kumārabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria