सुबन्तावली ?कुल्मलबर्हिस्

Roma

पुमान्एकद्विबहु
प्रथमाकुल्मलबर्हिः कुल्मलबर्हिषौ कुल्मलबर्हिषः
सम्बोधनम्कुल्मलबर्हिः कुल्मलबर्हिषौ कुल्मलबर्हिषः
द्वितीयाकुल्मलबर्हिषम् कुल्मलबर्हिषौ कुल्मलबर्हिषः
तृतीयाकुल्मलबर्हिषा कुल्मलबर्हिर्भ्याम् कुल्मलबर्हिर्भिः
चतुर्थीकुल्मलबर्हिषे कुल्मलबर्हिर्भ्याम् कुल्मलबर्हिर्भ्यः
पञ्चमीकुल्मलबर्हिषः कुल्मलबर्हिर्भ्याम् कुल्मलबर्हिर्भ्यः
षष्ठीकुल्मलबर्हिषः कुल्मलबर्हिषोः कुल्मलबर्हिषाम्
सप्तमीकुल्मलबर्हिषि कुल्मलबर्हिषोः कुल्मलबर्हिःषु

समास कुल्मलबर्हिस्

अव्यय ॰कुल्मलबर्हिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria