Declension table of kuliśamaṇi

Deva

MasculineSingularDualPlural
Nominativekuliśamaṇiḥ kuliśamaṇī kuliśamaṇayaḥ
Vocativekuliśamaṇe kuliśamaṇī kuliśamaṇayaḥ
Accusativekuliśamaṇim kuliśamaṇī kuliśamaṇīn
Instrumentalkuliśamaṇinā kuliśamaṇibhyām kuliśamaṇibhiḥ
Dativekuliśamaṇaye kuliśamaṇibhyām kuliśamaṇibhyaḥ
Ablativekuliśamaṇeḥ kuliśamaṇibhyām kuliśamaṇibhyaḥ
Genitivekuliśamaṇeḥ kuliśamaṇyoḥ kuliśamaṇīnām
Locativekuliśamaṇau kuliśamaṇyoḥ kuliśamaṇiṣu

Compound kuliśamaṇi -

Adverb -kuliśamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria