Declension table of kulavadhūtā

Deva

FeminineSingularDualPlural
Nominativekulavadhūtā kulavadhūte kulavadhūtāḥ
Vocativekulavadhūte kulavadhūte kulavadhūtāḥ
Accusativekulavadhūtām kulavadhūte kulavadhūtāḥ
Instrumentalkulavadhūtayā kulavadhūtābhyām kulavadhūtābhiḥ
Dativekulavadhūtāyai kulavadhūtābhyām kulavadhūtābhyaḥ
Ablativekulavadhūtāyāḥ kulavadhūtābhyām kulavadhūtābhyaḥ
Genitivekulavadhūtāyāḥ kulavadhūtayoḥ kulavadhūtānām
Locativekulavadhūtāyām kulavadhūtayoḥ kulavadhūtāsu

Adverb -kulavadhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria