Declension table of kulavadhū

Deva

FeminineSingularDualPlural
Nominativekulavadhūḥ kulavadhvau kulavadhvaḥ
Vocativekulavadhu kulavadhvau kulavadhvaḥ
Accusativekulavadhūm kulavadhvau kulavadhūḥ
Instrumentalkulavadhvā kulavadhūbhyām kulavadhūbhiḥ
Dativekulavadhvai kulavadhūbhyām kulavadhūbhyaḥ
Ablativekulavadhvāḥ kulavadhūbhyām kulavadhūbhyaḥ
Genitivekulavadhvāḥ kulavadhvoḥ kulavadhūnām
Locativekulavadhvām kulavadhvoḥ kulavadhūṣu

Compound kulavadhu - kulavadhū -

Adverb -kulavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria